Original

नीलो माहिष्मतीवासी नीलवर्मधरस्तव ।रथवंशेन शत्रूणां कदनं वै करिष्यति ॥ ४ ॥

Segmented

नीलो माहिष्मती-वासी नील-वर्म-धरः ते रथ-वंशेन शत्रूणाम् कदनम् वै करिष्यति

Analysis

Word Lemma Parse
नीलो नील pos=n,g=m,c=1,n=s
माहिष्मती माहिष्मती pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
नील नील pos=a,comp=y
वर्म वर्मन् pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
वै वै pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt