Original

एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् ।काम्बोजानां महाराज शलभानामिवायतिः ॥ ३ ॥

Segmented

एतस्य रथ-वंशः हि तिग्म-वेग-प्रहारिन् काम्बोजानाम् महा-राज शलभानाम् इव आयतिः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
हि हि pos=i
तिग्म तिग्म pos=a,comp=y
वेग वेग pos=n,comp=y
प्रहारिन् प्रहारिन् pos=a,g=m,c=6,n=p
काम्बोजानाम् काम्बोज pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आयतिः आयति pos=n,g=f,c=1,n=s