Original

एष सेनां बहुविधां विविधायुधकार्मुकाम् ।अग्निवत्समरे तात चरिष्यति विमर्दयन् ॥ २२ ॥

Segmented

एष सेनाम् बहुविधाम् विविध-आयुध-कार्मुकाम् अग्नि-वत् समरे तात चरिष्यति विमर्दयन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
बहुविधाम् बहुविध pos=a,g=f,c=2,n=s
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
कार्मुकाम् कार्मुक pos=n,g=f,c=2,n=s
अग्नि अग्नि pos=n,comp=y
वत् वत् pos=i
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
विमर्दयन् विमर्दय् pos=va,g=m,c=1,n=s,f=part