Original

गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः ।कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ॥ २१ ॥

Segmented

गौतमस्य महा-ऋषेः य आचार्यस्य शरद्वतः कार्त्तिकेय इव अजेयः शरस्तम्बात् सुतो ऽभवत्

Analysis

Word Lemma Parse
गौतमस्य गौतम pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
यद् pos=n,g=m,c=1,n=s
आचार्यस्य आचार्य pos=n,g=m,c=6,n=s
शरद्वतः शरद्वन्त् pos=n,g=m,c=6,n=s
कार्त्तिकेय कार्त्तिकेय pos=n,g=m,c=1,n=s
इव इव pos=i
अजेयः अजेय pos=a,g=m,c=1,n=s
शरस्तम्बात् शरस्तम्ब pos=n,g=m,c=5,n=s
सुतो सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan