Original

कृपः शारद्वतो राजन्रथयूथपयूथपः ।प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥ २० ॥

Segmented

कृपः शारद्वतो राजन् रथ-यूथप-यूथपः प्रियान् प्राणान् परित्यज्य प्रधक्ष्यति रिपून् ते

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
रिपून् रिपु pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s