Original

एतस्य रथसिंहस्य तवार्थे राजसत्तम ।पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥ २ ॥

Segmented

एतस्य रथ-सिंहस्य ते अर्थे राज-सत्तम पराक्रमम् यथा इन्द्रस्य द्रक्ष्यन्ति कुरवो युधि

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
कुरवो कुरु pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s