Original

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः ।रथो मम मतस्तात दृढवेगपराक्रमः ॥ १८ ॥

Segmented

बृहद्बलः तथा राजा कौसल्यो रथ-सत्तमः रथो मम मतः तात दृढ-वेग-पराक्रमः

Analysis

Word Lemma Parse
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
तथा तथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कौसल्यो कौसल्य pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
दृढ दृढ pos=a,comp=y
वेग वेग pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s