Original

दण्डधारो महाराज रथ एको नरर्षभः ।योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः ॥ १७ ॥

Segmented

दण्डधारो महा-राज रथ एको नर-ऋषभः योत्स्यते समरम् प्राप्य स्वेन सैन्येन पालितः

Analysis

Word Lemma Parse
दण्डधारो दण्डधार pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथ रथ pos=n,g=m,c=1,n=s
एको एक pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
समरम् समर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
स्वेन स्व pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
पालितः पालय् pos=va,g=m,c=1,n=s,f=part