Original

रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ ।क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥ १६ ॥

Segmented

रथौ तौ रथ-शार्दूल मतौ मे रथ-सत्तमौ क्षत्र-धर्म-रतौ वीरौ महत् कर्म करिष्यतः

Analysis

Word Lemma Parse
रथौ रथ pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
रथ रथ pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मतौ मन् pos=va,g=m,c=1,n=d,f=part
मे मद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रतौ रम् pos=va,g=m,c=1,n=d,f=part
वीरौ वीर pos=n,g=m,c=1,n=d
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करिष्यतः कृ pos=v,p=3,n=d,l=lrt