Original

लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च ।उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ ॥ १४ ॥

Segmented

लक्ष्मणः ते पुत्रः तु तथा दुःशासनस्य च उभौ तौ पुरुष-व्याघ्रौ संग्रामेषु अनिवर्तिनः

Analysis

Word Lemma Parse
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=1,n=d