Original

ते हनिष्यन्ति पार्थानां समासाद्य महारथान् ।वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः ॥ १३ ॥

Segmented

ते हनिष्यन्ति पार्थानाम् समासाद्य महा-रथान् वरान् वरान् महा-इष्वासान् क्षत्रियाणाम् धुरंधराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
धुरंधराः धुरंधर pos=n,g=m,c=1,n=p