Original

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह ।दिशो विजयता राजञ्श्वेतवाहेन भारत ॥ १२ ॥

Segmented

व्यलीकम् पाण्डवेयेन भीमसेन-अनुजेन ह दिशो विजयता राजञ् श्वेतवाहेन भारत

Analysis

Word Lemma Parse
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
पाण्डवेयेन पाण्डवेय pos=n,g=m,c=3,n=s
भीमसेन भीमसेन pos=n,comp=y
अनुजेन अनुज pos=n,g=m,c=3,n=s
pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
विजयता विजि pos=va,g=m,c=3,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
श्वेतवाहेन श्वेतवाह pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s