Original

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् ।एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् ॥ ११ ॥

Segmented

ते रथाः पञ्च राज-इन्द्र येषाम् सत्यरथो मुखम् एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
सत्यरथो सत्यरथ pos=n,g=m,c=1,n=s
मुखम् मुख pos=n,g=n,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
योत्स्यन्ति युध् pos=v,p=3,n=p,l=lrt
समरे समर pos=n,g=n,c=7,n=s
संस्मरन्तः संस्मृ pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part