Original

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् ।गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ॥ १० ॥

Segmented

मकरा इव राज-इन्द्र समुद्धन्-तरंगिन् गङ्गाम् विक्षोभयिष्यन्ति पार्थानाम् युधि वाहिनीम्

Analysis

Word Lemma Parse
मकरा मकर pos=n,g=m,c=1,n=p
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
समुद्धन् समुद्धन् pos=va,comp=y,f=part
तरंगिन् तरंगिन् pos=a,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
विक्षोभयिष्यन्ति विक्षोभय् pos=v,p=3,n=p,l=lrt
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s