Original

भीष्म उवाच ।सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः ।तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥ १ ॥

Segmented

भीष्म उवाच सुदक्षिणः तु काम्बोजो रथ एक-गुणः मतः ते अर्थ-सिद्धिम् आकाङ्क्षन् योत्स्यते समरे परैः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
तु तु pos=i
काम्बोजो काम्बोज pos=n,g=m,c=1,n=s
रथ रथ pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
समरे समर pos=n,g=n,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p