Original

यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च ।भृशं वेद महाराज यथा वेद बृहस्पतिः ॥ ९ ॥

Segmented

यात्रा-यानेषु युद्धेषु लब्ध-प्रशमनेषु च भृशम् वेद महा-राज यथा वेद बृहस्पतिः

Analysis

Word Lemma Parse
यात्रा यात्रा pos=n,comp=y
यानेषु यान pos=n,g=n,c=7,n=p
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
लब्ध लभ् pos=va,comp=y,f=part
प्रशमनेषु प्रशमन pos=n,g=n,c=7,n=p
pos=i
भृशम् भृशम् pos=i
वेद विद् pos=v,p=1,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
वेद विद् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s