Original

सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च ।कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥ ८ ॥

Segmented

सेना-कर्मणि अभिज्ञः ऽस्मि व्यूहेषु विविधेषु च कर्म कारयितुम् च एव भृतान् अपि अभृतान् तथा

Analysis

Word Lemma Parse
सेना सेना pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अभिज्ञः अभिज्ञ pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
व्यूहेषु व्यूह pos=n,g=m,c=7,n=p
विविधेषु विविध pos=a,g=m,c=7,n=p
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कारयितुम् कारय् pos=vi
pos=i
एव एव pos=i
भृतान् भृ pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
अभृतान् अभृत pos=a,g=m,c=2,n=p
तथा तथा pos=i