Original

संजय उवाच ।सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप ।दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥ ६ ॥

Segmented

संजय उवाच सेनापत्यम् अनुप्राप्य भीष्मः शांतनवो नृप दुर्योधनम् उवाच इदम् वचनम् हर्षयन्न् इव

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
अनुप्राप्य अनुप्राप् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
हर्षयन्न् हर्षय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i