Original

वैशंपायन उवाच ।ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् ।यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥ ५ ॥

Segmented

वैशंपायन उवाच ततस् तत् संजयः तस्मै सर्वम् एव न्यवेदयत् यथोक्तम् कुरुवृद्धेन भीष्मेन अमित-तेजसा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
संजयः संजय pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
यथोक्तम् यथोक्तम् pos=i
कुरुवृद्धेन कुरुवृद्ध pos=n,g=m,c=3,n=s
भीष्मेन भीष्म pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s