Original

सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः ।किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥ ४ ॥

Segmented

सेनापत्यम् च सम्प्राप्य कौरवाणाम् धुरंधरः किम् अचेष्टत गाङ्गेयो महा-बुद्धि-पराक्रमः

Analysis

Word Lemma Parse
सेनापत्यम् सेनापत्य pos=n,g=n,c=2,n=s
pos=i
सम्प्राप्य सम्प्राप् pos=vi
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
धुरंधरः धुरंधर pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अचेष्टत चेष्ट् pos=v,p=3,n=s,l=lan
गाङ्गेयो गाङ्गेय pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s