Original

स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे ।योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ ३३ ॥

Segmented

स एष रथ-शार्दूलः तत् वैरम् संस्मरन् रणे योत्स्यते पाण्डवान् तात प्राणान् त्यक्त्वा सु दुस्त्यजान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
सु सु pos=i
दुस्त्यजान् दुस्त्यज pos=a,g=m,c=2,n=p