Original

एतेन हि तदा राजंस्तप आस्थाय दारुणम् ।सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ॥ ३२ ॥

Segmented

एतेन हि तदा राजन् तपः आस्थाय दारुणम् सु दुर्लभः वरो लब्धः पाण्डवान् योद्धुम् आहवे

Analysis

Word Lemma Parse
एतेन एतद् pos=n,g=m,c=3,n=s
हि हि pos=i
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
सु सु pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
वरो वर pos=n,g=m,c=1,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
योद्धुम् युध् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s