Original

द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः ।संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥ ३१ ॥

Segmented

द्रौपदी-हरणे पूर्वम् परिक्लिष्टः स पाण्डवैः संस्मरन् तम् परिक्लेशम् योत्स्यते पर-वीर-हा

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,comp=y
हरणे हरण pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
परिक्लिष्टः परिक्लिश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
संस्मरन् संस्मृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s