Original

सिन्धुराजो महाराज मतो मे द्विगुणो रथः ।योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥ ३० ॥

Segmented

सिन्धुराजो महा-राज मतो मे द्विगुणो रथः योत्स्यते समरे राजन् विक्रान्तो रथ-सत्तमः

Analysis

Word Lemma Parse
सिन्धुराजो सिन्धुराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
द्विगुणो द्विगुण pos=a,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
योत्स्यते युध् pos=v,p=3,n=s,l=lrt
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s