Original

स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् ।किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥ ३ ॥

Segmented

स च अपरिमित-प्रज्ञः तत् श्रुत्वा पार्थ-भाषितम् किम् उक्तवान् महा-इष्वासः भीष्मः प्रहरताम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपरिमित अपरिमित pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पार्थ पार्थ pos=n,comp=y
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
किम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s