Original

सौमदत्तिर्महेष्वासो रथयूथपयूथपः ।बलक्षयममित्राणां सुमहान्तं करिष्यति ॥ २९ ॥

Segmented

सौमदत्तिः महा-इष्वासः रथ-यूथप-यूथपः बल-क्षयम् अमित्राणाम् सु महान्तम् करिष्यति

Analysis

Word Lemma Parse
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt