Original

सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् ।भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ॥ २८ ॥

Segmented

सागर-ऊर्मि-समैः वेगैः प्लावयन्न् इव शात्रवान् भूरिश्रवाः कृतास्त्रः च तव च अपि हितः सुहृत्

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
वेगैः वेग pos=n,g=m,c=3,n=p
प्लावयन्न् प्लावय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
हितः हित pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s