Original

भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः ।एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् ॥ २७ ॥

Segmented

भागिनेयान् निजान् त्यक्त्वा शल्यः ते रथ-सत्तमः एष योत्स्यति संग्रामे कृष्णम् चक्र-गदा-धरम्

Analysis

Word Lemma Parse
भागिनेयान् भागिनेय pos=n,g=m,c=2,n=p
निजान् निज pos=a,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
शल्यः शल्य pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रथ रथ pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
योत्स्यति युध् pos=v,p=3,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s