Original

मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ।स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ॥ २६ ॥

Segmented

मद्र-राजः महा-इष्वासः शल्यो मे ऽतिरथो मतः स्पर्धते वासुदेवेन यो वै नित्यम् रणे रणे

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽतिरथो अतिरथ pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
स्पर्धते स्पृध् pos=v,p=3,n=s,l=lat
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
नित्यम् नित्यम् pos=i
रणे रण pos=n,g=m,c=7,n=s
रणे रण pos=n,g=m,c=7,n=s