Original

अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ।हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ॥ २५ ॥

Segmented

अस्त्र-विद् अनाधृष्यो दूर-पाती दृढ-आयुधः हनिष्यति रिपून् ते महा-इन्द्रः दानवान् इव

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
अनाधृष्यो अनाधृष्य pos=a,g=m,c=1,n=s
दूर दूर pos=a,comp=y
पाती पातिन् pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
आयुधः आयुध pos=n,g=m,c=1,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
रिपून् रिपु pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
दानवान् दानव pos=n,g=m,c=2,n=p
इव इव pos=i