Original

कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः ।अर्थसिद्धिं तव रणे करिष्यति न संशयः ॥ २४ ॥

Segmented

कृतवर्मा तु अतिरथः भोजः प्रहरताम् वरः अर्थ-सिद्धिम् तव रणे करिष्यति न संशयः

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
भोजः भोज pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s