Original

ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव ।शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ।न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ॥ २३ ॥

Segmented

ततो ऽहम् भरत-श्रेष्ठ सर्व-सेनापतिः ते शत्रून् विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् न तु आत्मनः गुणान् वक्तुम् अर्हामि विदितो ऽस्मि ते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विध्वंसयिष्यामि विध्वंसय् pos=v,p=1,n=s,l=lrt
कदर्थीकृत्य कदर्थीकृ pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
तु तु pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
वक्तुम् वच् pos=vi
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
विदितो विद् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s