Original

एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् ।कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥ २२ ॥

Segmented

एते हनिष्यन्ति रणे पाञ्चालान् युद्ध-दुर्मदान् कृत-किल्बिषाः पाण्डवेयैः धार्तराष्ट्रा मनस्विनः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
रणे रण pos=n,g=m,c=7,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदान् दुर्मद pos=a,g=m,c=2,n=p
कृत कृ pos=va,comp=y,f=part
किल्बिषाः किल्बिष pos=n,g=m,c=1,n=p
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p