Original

संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः ।इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ २१ ॥

Segmented

संयन्तारः प्रहर्तारः कृतास्त्रा भार-साधनाः इष्वस्त्रे द्रोण-शिष्याः च कृपस्य च शरद्वतः

Analysis

Word Lemma Parse
संयन्तारः संयन्तृ pos=a,g=m,c=1,n=p
प्रहर्तारः प्रहर्तृ pos=n,g=m,c=1,n=p
कृतास्त्रा कृतास्त्र pos=a,g=m,c=1,n=p
भार भार pos=n,comp=y
साधनाः साधन pos=a,g=m,c=1,n=p
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
द्रोण द्रोण pos=n,comp=y
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i
शरद्वतः शरद्वन्त् pos=n,g=m,c=6,n=s