Original

सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः ।रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ॥ २० ॥

Segmented

सर्वे कृत-प्रहरणाः छिद्-भेद्य-विशारदाः रथोपस्थे गज-स्कन्धे गदा-युद्धे असि-चर्मणि

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
छिद् छिद् pos=va,comp=y,f=krtya
भेद्य भिद् pos=va,comp=y,f=krtya
विशारदाः विशारद pos=a,g=m,c=1,n=p
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
गज गज pos=n,comp=y
स्कन्धे स्कन्ध pos=n,g=m,c=7,n=s
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
असि असि pos=n,comp=y
चर्मणि चर्मन् pos=n,g=n,c=7,n=s