Original

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।रथानां तव सेनायां यथामुख्यं तु मे शृणु ॥ १८ ॥

Segmented

बहूनि इह सहस्राणि प्रयुतानि अर्बुदानि च रथानाम् तव सेनायाम् यथामुख्यम् तु मे शृणु

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
इह इह pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रयुतानि प्रयुत pos=n,g=n,c=1,n=p
अर्बुदानि अर्बुद pos=n,g=n,c=1,n=p
pos=i
रथानाम् रथ pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
सेनायाम् सेना pos=n,g=f,c=7,n=s
यथामुख्यम् यथामुख्यम् pos=i
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot