Original

भीष्म उवाच ।गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले ।ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥ १७ ॥

Segmented

भीष्म उवाच गान्धारे शृणु राज-इन्द्र रथ-संख्याम् स्वके बले ये रथाः पृथिवीपाल तथा एव अतिरथाः च ये

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गान्धारे गान्धारि pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
स्वके स्वक pos=a,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
पृथिवीपाल पृथिवीपाल pos=n,g=m,c=8,n=s
तथा तथा pos=i
एव एव pos=i
अतिरथाः अतिरथ pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p