Original

पितामहो हि कुशलः परेषामात्मनस्तथा ।श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥ १६ ॥

Segmented

पितामहो हि कुशलः परेषाम् आत्मनः तथा श्रोतुम् इच्छामि अहम् सर्वैः सह एभिः वसुधाधिपैः

Analysis

Word Lemma Parse
पितामहो पितामह pos=n,g=m,c=1,n=s
हि हि pos=i
कुशलः कुशल pos=a,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
वसुधाधिपैः वसुधाधिप pos=n,g=m,c=3,n=p