Original

रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा ।तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥ १५ ॥

Segmented

रथ-संख्याम् तु कार्त्स्न्येन परेषाम् आत्मनः तथा तथा एव अतिरथानाम् च वेत्तुम् इच्छामि कौरव

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
तु तु pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
तथा तथा pos=i
एव एव pos=i
अतिरथानाम् अतिरथ pos=n,g=m,c=6,n=p
pos=i
वेत्तुम् विद् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s