Original

भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम ।न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥ १४ ॥

Segmented

भवद्भ्याम् पुरुष-अग्र्याभ्याम् स्थिताभ्याम् विजयो मम न दुर्लभम् कुरु-श्रेष्ठ देव-राज्यम् अपि ध्रुवम्

Analysis

Word Lemma Parse
भवद्भ्याम् भवत् pos=a,g=m,c=3,n=d
पुरुष पुरुष pos=n,comp=y
अग्र्याभ्याम् अग्र्य pos=a,g=m,c=3,n=d
स्थिताभ्याम् स्था pos=va,g=m,c=3,n=d,f=part
विजयो विजय pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i