Original

किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते ।द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥ १३ ॥

Segmented

किम् पुनः त्वे दुर्धर्षे सेनापत्ये व्यवस्थिते द्रोणे च पुरुष-व्याघ्रे स्थिते युद्ध-अभिनन्दिनि

Analysis

Word Lemma Parse
किम् किम् pos=i
पुनः पुनर् pos=i
त्वे त्वद् pos=n,g=,c=7,n=s
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
सेनापत्ये सेनापत्य pos=n,g=n,c=7,n=s
व्यवस्थिते व्यवस्था pos=va,g=m,c=7,n=s,f=part
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रे व्याघ्र pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
युद्ध युद्ध pos=n,comp=y
अभिनन्दिनि अभिनन्दिन् pos=a,g=m,c=7,n=s