Original

दुर्योधन उवाच ।न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि ।समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥ १२ ॥

Segmented

दुर्योधन उवाच न विद्यते मे गाङ्गेय भयम् देव-असुरेषु अपि समस्तेषु महा-बाहो सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
गाङ्गेय गाङ्गेय pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
असुरेषु असुर pos=n,g=m,c=7,n=p
अपि अपि pos=i
समस्तेषु समस्त pos=a,g=m,c=7,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s