Original

सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् ।यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥ ११ ॥

Segmented

सो ऽहम् योत्स्यामि तत्त्वेन पालयन् ते वाहिनीम् यथावत् शास्त्रतः राजन् व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
योत्स्यामि युध् pos=v,p=1,n=s,l=lrt
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
यथावत् यथावत् pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s