Original

व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् ।तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥ १० ॥

Segmented

व्यूहान् अपि महा-आरम्भान् दैव-गान्धर्व-मानुषान् तैः अहम् मोहयिष्यामि पाण्डवान् व्येतु ते ज्वरः

Analysis

Word Lemma Parse
व्यूहान् व्यूह pos=n,g=m,c=2,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
आरम्भान् आरम्भ pos=n,g=m,c=2,n=p
दैव दैव pos=a,comp=y
गान्धर्व गान्धर्व pos=a,comp=y
मानुषान् मानुष pos=a,g=m,c=2,n=p
तैः तद् pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
मोहयिष्यामि मोहय् pos=v,p=1,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s