Original

धृतराष्ट्र उवाच ।प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय ।किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय किम् अकुर्वन्त मे मन्दाः पुत्रा दुर्योधन-आदयः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिज्ञाते प्रतिज्ञा pos=va,g=m,c=7,n=s,f=part
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
वधे वध pos=n,g=m,c=7,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
मे मद् pos=n,g=,c=6,n=s
मन्दाः मन्द pos=a,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p