Original

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् ।समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ॥ ९ ॥

Segmented

वृषसेनाय सौभद्रम् शेषाणाम् च महीक्षिताम् समर्थम् तम् हि मेने वै पार्थाद् अभ्यधिकम् रणे

Analysis

Word Lemma Parse
वृषसेनाय वृषसेन pos=n,g=m,c=4,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
शेषाणाम् शेष pos=a,g=m,c=6,n=p
pos=i
महीक्षिताम् महीक्षित् pos=n,g=m,c=6,n=p
समर्थम् समर्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हि हि pos=i
मेने मन् pos=v,p=3,n=s,l=lit
वै वै pos=i
पार्थाद् पार्थ pos=n,g=m,c=5,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s