Original

शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् ।सहदेवं शकुनये चेकितानं शलाय च ॥ ७ ॥

Segmented

शिखण्डिनम् च भीष्माय प्रमुखे समकल्पयत् सहदेवम् शकुनये चेकितानम् शलाय च

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
भीष्माय भीष्म pos=n,g=m,c=4,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
समकल्पयत् संकल्पय् pos=v,p=3,n=s,l=lan
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
शकुनये शकुनि pos=n,g=m,c=4,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
शलाय शल pos=n,g=m,c=4,n=s
pos=i