Original

अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे ।सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् ॥ ६ ॥

Segmented

अश्वत्थाम्ने च नकुलम् शैब्यम् च कृतवर्मणे सैन्धवाय च वार्ष्णेयम् युयुधानम् उपादिशत्

Analysis

Word Lemma Parse
अश्वत्थाम्ने अश्वत्थामन् pos=n,g=m,c=4,n=s
pos=i
नकुलम् नकुल pos=n,g=m,c=2,n=s
शैब्यम् शैब्य pos=n,g=m,c=2,n=s
pos=i
कृतवर्मणे कृतवर्मन् pos=n,g=m,c=4,n=s
सैन्धवाय सैन्धव pos=n,g=m,c=4,n=s
pos=i
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
उपादिशत् उपदिश् pos=v,p=3,n=s,l=lan