Original

यथाबलं यथोत्साहं रथिनः समुपादिशत् ।अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ॥ ५ ॥

Segmented

यथाबलम् यथोत्साहम् रथिनः समुपादिशत् अर्जुनम् सूतपुत्राय भीमम् दुर्योधनाय च

Analysis

Word Lemma Parse
यथाबलम् यथाबलम् pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
रथिनः रथिन् pos=n,g=m,c=2,n=p
समुपादिशत् समुपदिश् pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
दुर्योधनाय दुर्योधन pos=n,g=m,c=4,n=s
pos=i