Original

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः ।द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ॥ ४ ॥

Segmented

तस्याः तु अग्रे महा-इष्वासः पाञ्चाल्यो युद्ध-दुर्मदः द्रोण-प्रेप्सुः अनीकानि धृष्टद्युम्नः प्रकर्षति

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
अनीकानि अनीक pos=n,g=n,c=2,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रकर्षति प्रकृष् pos=v,p=3,n=s,l=lat